वांछित मन्त्र चुनें

असा॑व्यं॒शुर्मदा॑या॒प्सु दक्षो॑ गिरि॒ष्ठाः । श्ये॒नो न योनि॒मास॑दत् ॥

अंग्रेज़ी लिप्यंतरण

asāvy aṁśur madāyāpsu dakṣo giriṣṭhāḥ | śyeno na yonim āsadat ||

पद पाठ

असा॑वि । अं॒शुः । मदा॑य । अ॒प्ऽसु । दक्षः॑ । गि॒रि॒ऽस्थाः । श्ये॒नः । न । योनि॑म् । आ । अ॒स॒द॒त् ॥ ९.६२.४

ऋग्वेद » मण्डल:9» सूक्त:62» मन्त्र:4 | अष्टक:7» अध्याय:1» वर्ग:24» मन्त्र:4 | मण्डल:9» अनुवाक:3» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अप्सु दक्षः) क्रियाओं में कुशल (गिरिष्ठाः श्येनः न) मेघ में स्थित विद्युत् के समान शीघ्रकारी (अंशुः) तेजस्वी सेनापति (असावि) ईश्वर से पैदा किया गया (योनिम् आसदत्) अपनी पदवी को ग्रहण करता है ॥४॥
भावार्थभाषाः - उक्त गुणसम्पन्न सेनापति ईश्वर की आज्ञा से उत्पन्न होता है। तात्पर्य यह है कि ईश्वर उपदेश करता है कि मनुष्यों ! तुम उक्तगुणोंवाले पुरुष को सेनापति मानो और ऐसे सेनापतियों से राजधर्म का दृढ़ प्रबन्ध करके रक्षा का प्रचार करो ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अप्सु दक्षः) क्रियाकुशलः (गिरिष्ठाः श्येनः न) मेघस्थितविद्युदिव शीघ्रकारी (अंशुः) तेजस्वी सेनाधीशः (असावि) ईश्वरत उत्पन्नः (योनिम् आसदत्) स्वपदवीं गृह्णाति ॥४॥